A 332-14 Nepālamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 332/14
Title: Nepālamāhātmya
Dimensions: 33 x 8.5 cm x 89 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/302
Remarks:


Reel No. A 332-14 Inventory No.:

Title Nepālamāhātmya

Remarks assigned to the Skandapurāṇa-Himavatkhaṇḍa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x 8.2 cm

Folios 89

Lines per Folio 6–7

Foliation figures in the middle rihgt-hand margin of the verso

Scribe ŚrīSūryyacandra Bhikṣu

Date of Copying NS 811

Place of Copying ŚrīKeśavacandrakṛta pārāvata mahāvihāra

King Śrī 2 Bhūpālendra Malla

Place of Deposit NAK

Accession No. 1/302

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīsarasvatyai ||

nārāyaṇaṃ namas kṛtya naraṃ caiva narottamaṃ |

devīṃ sarasvatīṃ caiva, tato jayam udīrayet ||

|| sūta uvāca ||

janamejaya[[sya]] yajñānte munayo (!) bra(2)hmavādinaḥ ||

samāgatāḥ purāṇānaṃ kathāṃ cakrur nirantaraṃ |

bhunimadhye mahātejāḥ jaimini paryyapṛcchataḥ (!) |

mārkkaṇḍeyaṃ mahātmānaṃ, bhūya eva mahādyutiṃ || ||

(3) jaimini (!) uvāca ||

bhagavan sarvvadharmmajña, trikālajña munīśvara |

tvattaḥ śrutāni sarvvāṇi, kṣetrāṇi phaladāni ca | (fol. 1v1–3)

End

|| sūta uvāca ||

iti (2) nepālamāhātmyaṃ mārkaṇḍeyas tapodhanaḥ |

kathayitvā dvijātibhyaḥ sāyaṃsaṃdhyām upāsitaṃ (!) ||

yayau śiṣyagaṇe sārddhaṃ vibhāvasur ivāparaḥ |

anye pi munayaḥ sarvve yayuḥ saṃdhyām upāsituṃ(3) ||

idaṃ nepālamāhātmyaṃ guhyam atyaṃtadurlabhaṃ ||

gopanīyaṃ prayatnena dhārmikāya prakāśayet || (fol. 89r1–3)

Colophon

|| iti śrīskandapurāṇe himvatkhaṇḍe nepālamāhātmye triṃśodhyāyaḥ || || nepāle smi(4)n rudravasubhi (!) vaiśāṣakṛṣṇapakṣe aṣṭamyāyāṃ (!) tithau śatavṛṣanakṣetre (!) vaidhatiyoge (!) āditavāsare (!) vṛṣarāsiko savitari kumbharāsiko candramasi, śrī 2 bhūpālendramallasya sāmrājye, śrīke(5)śavacandrakṛta pārāvatamahāvihārāvasthita, (ṅataḍholake,) mārgapūrvabhāge, gṛhavāsinā, śrīsūryyacandrabhiunā (!) likhitaiṣā pustīti || ||

yādṛśaṃ...(6) guṇirjjanai || || ❁ || || || śubham astu || || || ❖ || śrīśrīśrīpaśupatiprītir astu śubha || || ❁ || ❖ || (fol. 89r3–6)

Microfilm Details

Reel No. A 332/14

Date of Filming 27-04-1972

Exposures 92

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 12-05-2006

Bibliography